Original

उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो ।पुनरश्वानुगमनं कर्तासि जयतां वर ॥ २८ ॥

Segmented

उष्य इह विशल्यः त्वम् सुखम् स्वे वेश्मनि प्रभो पुनः अश्व-अनुगमनम् कर्तासि जयताम् वर

Analysis

Word Lemma Parse
उष्य वस् pos=vi
इह इह pos=i
विशल्यः विशल्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुखम् सुखम् pos=i
स्वे स्व pos=a,g=n,c=7,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
पुनः पुनर् pos=i
अश्व अश्व pos=n,comp=y
अनुगमनम् अनुगमन pos=n,g=n,c=2,n=s
कर्तासि कृ pos=v,p=2,n=s,l=lrt
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s