Original

मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् ।भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ॥ २७ ॥

Segmented

मम तु अनुग्रह-अर्थाय प्रविशस्व पुरम् स्वकम् भार्याभ्याम् सह शत्रु-घ्न मा भूत् ते ऽत्र विचारणा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
तु तु pos=i
अनुग्रह अनुग्रह pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
प्रविशस्व प्रविश् pos=v,p=2,n=s,l=lot
पुरम् पुर pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
भार्याभ्याम् भार्या pos=n,g=f,c=3,n=d
सह सह pos=i
शत्रु शत्रु pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
विचारणा विचारणा pos=n,g=f,c=1,n=s