Original

उपयास्यामि धर्मज्ञ भवतः शासनादहम् ।अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥ २६ ॥

Segmented

उपयास्यामि धर्म-ज्ञ भवतः शासनाद् अहम् अश्वमेधे महा-यज्ञे द्विजाति-परिवेषकः

Analysis

Word Lemma Parse
उपयास्यामि उपया pos=v,p=1,n=s,l=lrt
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
शासनाद् शासन pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
द्विजाति द्विजाति pos=n,comp=y
परिवेषकः परिवेषक pos=a,g=m,c=1,n=s