Original

इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः ।उवाच पितरं धीमानिदमस्राविलेक्षणः ॥ २५ ॥

Segmented

इति एवम् उक्तः पार्थेन स राजा बभ्रुवाहनः उवाच पितरम् धीमान् इदम् अश्र-आविल-ईक्षणः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अश्र अस्र pos=n,comp=y
आविल आविल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s