Original

युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति ।तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥ २४ ॥

Segmented

युधिष्ठिरस्य अश्वमेधः पराम् चैत्रीम् भविष्यति तत्र आगच्छेः सह अमात्यः मातृभ्याम् सहितो नृप

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
चैत्रीम् चैत्री pos=n,g=f,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तत्र तत्र pos=i
आगच्छेः आगम् pos=v,p=2,n=s,l=vidhilin
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
मातृभ्याम् मातृ pos=n,g=f,c=3,n=d
सहितो सहित pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s