Original

इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् ।सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥ २२ ॥

Segmented

इति एवम् उक्तो विजयः प्रसन्न-आत्मा अब्रवीत् इदम् सर्वम् मे सु प्रियम् देवि यद् एतत् कृता असि

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
विजयः विजय pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat