Original

तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः ।न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥ २० ॥

Segmented

तत् श्रुत्वा त्वम् मया तस्मात् शापात् असि विमोक्षितः न हि त्वाम् देवराजो ऽपि समरेषु पराजयेत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
शापात् शाप pos=n,g=m,c=5,n=s
असि अस् pos=v,p=2,n=s,l=lat
विमोक्षितः विमोक्षय् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
देवराजो देवराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरेषु समर pos=n,g=m,c=7,n=p
पराजयेत् पराजि pos=v,p=3,n=s,l=vidhilin