Original

कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे ।मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ॥ २ ॥

Segmented

कच्चित् कुशल-कामा असि राज्ञो ऽस्य भुजग-आत्मजे मम वा चञ्चल-अपाङ्गे कच्चित् त्वम् शुभम् इच्छसि

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
कुशल कुशल pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
भुजग भुजग pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
चञ्चल चञ्चल pos=a,comp=y
अपाङ्गे अपाङ्ग pos=n,g=f,c=8,n=s
कच्चित् कच्चित् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat