Original

एवं कृते स नागेन्द्र मुक्तशापो भविष्यति ।गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥ १९ ॥

Segmented

एवम् कृते स नाग-इन्द्र मुक्त-शापः भविष्यति गच्छ इति वसुभिः च उक्तवान् मम च इदम् शशंस सः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मुक्त मुच् pos=va,comp=y,f=part
शापः शाप pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
वसुभिः वसु pos=n,g=m,c=3,n=p
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s