Original

पुनस्तस्य महाभाग मणिपूरेश्वरो युवा ।स एनं रणमध्यस्थं शरैः पातयिता भुवि ॥ १८ ॥

Segmented

पुनः तस्य महाभाग मणिपूर-ईश्वरः युवा स एनम् रण-मध्य-स्थम् शरैः पातयिता भुवि

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
मणिपूर मणिपूर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
पातयिता पातय् pos=v,p=3,n=s,l=lrt
भुवि भू pos=n,g=f,c=7,n=s