Original

पिता तु मे वसून्गत्वा त्वदर्थं समयाचत ।पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ॥ १७ ॥

Segmented

पिता तु मे वसून् गत्वा त्वद्-अर्थम् समयाचत पुनः पुनः प्रसाद्य एनान् ते एनम् इदम् अब्रुवन्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
वसून् वसु pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समयाचत संयाच् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रसाद्य प्रसादय् pos=vi
एनान् एनद् pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan