Original

तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया ।अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥ १६ ॥

Segmented

तद् अहम् पितुः आवेद्य भृशम् प्रव्यथय्-इन्द्रिया अभवम् स च तत् श्रुत्वा विषादम् अगमत् परम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
आवेद्य आवेदय् pos=vi
भृशम् भृशम् pos=i
प्रव्यथय् प्रव्यथय् pos=va,comp=y,f=part
इन्द्रिया इन्द्रिय pos=n,g=f,c=1,n=s
अभवम् भू pos=v,p=1,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=m,c=2,n=s