Original

तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे ।शापेन योजयामेति तथास्त्विति च साब्रवीत् ॥ १५ ॥

Segmented

तद् अनेन अभिषङ्गेन वयम् अपि अर्जुनम् शुभे शापेन योजयाम इति तथा अस्तु इति च सा अब्रवीत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
अभिषङ्गेन अभिषङ्ग pos=n,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
शापेन शाप pos=n,g=m,c=3,n=s
योजयाम योजय् pos=v,p=1,n=p,l=lot
इति इति pos=i
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan