Original

एष शांतनवो भीष्मो निहतः सव्यसाचिना ।अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि ॥ १४ ॥

Segmented

एष शांतनवो भीष्मो निहतः सव्यसाचिना अयुध्यमानः संग्रामे संसक्तो ऽन्येन भामिनि

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
अयुध्यमानः अयुध्यमान pos=a,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
संसक्तो संसञ्ज् pos=va,g=m,c=1,n=s,f=part
ऽन्येन अन्य pos=n,g=m,c=3,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s