Original

पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया ।गङ्गायास्तीरमागम्य हते शांतनवे नृपे ॥ १२ ॥

Segmented

पुरा हि श्रुतम् एतद् वै वसुभिः कथितम् मया गङ्गायाः तीरम् आगम्य हते शांतनवे नृपे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
वसुभिः वसु pos=n,g=m,c=3,n=p
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
हते हन् pos=va,g=m,c=7,n=s,f=part
शांतनवे शांतनव pos=n,g=m,c=7,n=s
नृपे नृप pos=n,g=m,c=7,n=s