Original

एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि ।वसुभिर्वसुधापाल गङ्गया च महामते ॥ ११ ॥

Segmented

एषा तु विहिता शान्तिः पुत्राद् याम् प्राप्तवान् असि वसुभिः वसुधा-पालैः गङ्गया च महामते

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
तु तु pos=i
विहिता विधा pos=va,g=f,c=1,n=s,f=part
शान्तिः शान्ति pos=n,g=f,c=1,n=s
पुत्राद् पुत्र pos=n,g=m,c=5,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
वसुभिः वसु pos=n,g=m,c=3,n=p
वसुधा वसुधा pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
pos=i
महामते महामति pos=a,g=m,c=8,n=s