Original

तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् ।कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ॥ १० ॥

Segmented

तस्य शान्तिम् अकृत्वा तु त्यजेः त्वम् यदि जीवितम् कर्मणा तेन पापेन पतेथा निरये ध्रुवम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अकृत्वा अकृत्वा pos=i
तु तु pos=i
त्यजेः त्यज् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
पापेन पाप pos=a,g=n,c=3,n=s
पतेथा पत् pos=v,p=2,n=s,l=vidhilin
निरये निरय pos=n,g=m,c=7,n=s
ध्रुवम् ध्रुवम् pos=i