Original

अर्जुन उवाच ।किमागमनकृत्यं ते कौरव्यकुलनन्दिनि ।मणिपूरपतेर्मातुस्तथैव च रणाजिरे ॥ १ ॥

Segmented

अर्जुन उवाच किम् आगमन-कृत्यम् ते कौरव्य-कुल-नन्दिनि मणिपूर-पत्युः मातुः तथा एव च रण-अजिरे

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
आगमन आगमन pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कौरव्य कौरव्य pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दिनि नन्दिनी pos=n,g=f,c=8,n=s
मणिपूर मणिपूर pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s