Original

अयं तु मे मणिर्दिव्यः समानीतो विशां पते ।मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ॥ ९ ॥

Segmented

अयम् तु मे मणिः दिव्यः समानीतो विशाम् पते मृतान् मृतान् पन्नग-इन्द्रान् यो जीवयति नित्यदा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
मणिः मणि pos=n,g=m,c=1,n=s
दिव्यः दिव्य pos=a,g=m,c=1,n=s
समानीतो समानी pos=va,g=m,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
पन्नग पन्नग pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
जीवयति जीवय् pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i