Original

ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः ।नैनं शक्तो हि संग्रामे जेतुं शक्रोऽपि पुत्रक ॥ ८ ॥

Segmented

ऋषिः एष महा-तेजाः पुरुषः शाश्वतो ऽव्ययः न एनम् शक्तो हि संग्रामे जेतुम् शक्रो ऽपि पुत्रक

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s