Original

तस्मादसि मया पुत्र युद्धार्थं परिचोदितः ।मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो ॥ ७ ॥

Segmented

तस्माद् असि मया पुत्र युद्ध-अर्थम् परिचोदितः मा पापम् आत्मनः पुत्र शङ्केथाः तु अणु अपि प्रभो

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
असि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परिचोदितः परिचोदय् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
पापम् पाप pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
शङ्केथाः शङ्क् pos=v,p=2,n=s,l=vidhilin
तु तु pos=i
अणु अणु pos=a,g=n,c=2,n=s
अपि अपि pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s