Original

जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः ।संग्रामे युध्यतो राजन्नागतः परवीरहा ॥ ६ ॥

Segmented

जिज्ञासुः हि एष वै पुत्र बलस्य तव कौरवः संग्रामे युध्यतो राजन्न् आगतः पर-वीर-हा

Analysis

Word Lemma Parse
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
बलस्य बल pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
कौरवः कौरव pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s