Original

मया तु मोहिनी नाम मायैषा संप्रयोजिता ।प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ॥ ५ ॥

Segmented

मया तु मोहिनी नाम माया एषा संप्रयोजिता प्रिय-अर्थम् पुरुषेन्द्रस्य पितुः ते ऽद्य यशस्विनः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
मोहिनी मोहिनी pos=n,g=f,c=1,n=s
नाम नाम pos=i
माया माया pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
संप्रयोजिता संप्रयोजय् pos=va,g=f,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरुषेन्द्रस्य पुरुषेन्द्र pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s