Original

उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः ।अजेयः पुरुषैरेष देवैर्वापि सवासवैः ॥ ४ ॥

Segmented

उत्तिष्ठ मा शुचः पुत्र न एष जिष्णुः त्वया हतः अजेयः पुरुषैः एष देवैः वा अपि स वासवैः

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
अजेयः अजेय pos=a,g=m,c=1,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p