Original

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता ।मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ॥ ३ ॥

Segmented

तम् गृहीत्वा तु कौरव्य नाग-राज-पत्युः सुता मनः-प्रह्लादनाम् वाचम् सैनिकानाम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
मनः मनस् pos=n,comp=y
प्रह्लादनाम् प्रह्लादन pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
सैनिकानाम् सैनिक pos=n,g=m,c=6,n=p
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan