Original

तमुवाच ततः पृष्टो मणिपूरपतिस्तदा ।प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ॥ २१ ॥

Segmented

तम् उवाच ततः पृष्टो मणिपूर-पतिः तदा प्रसाद्य शिरसा विद्वान् उलूपी पृच्छ्यताम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
मणिपूर मणिपूर pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रसाद्य प्रसादय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
उलूपी उलूपी pos=n,g=f,c=1,n=s
पृच्छ्यताम् प्रच्छ् pos=v,p=3,n=s,l=lot
इति इति pos=i