Original

उलूपी चिन्तयामास तदा संजीवनं मणिम् ।स चोपातिष्ठत तदा पन्नगानां परायणम् ॥ २ ॥

Segmented

उलूपी चिन्तयामास तदा संजीवनम् मणिम् स च उपातिष्ठत तदा पन्नगानाम् परायणम्

Analysis

Word Lemma Parse
उलूपी उलूपी pos=n,g=f,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
संजीवनम् संजीवन pos=a,g=m,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
परायणम् परायण pos=n,g=n,c=2,n=s