Original

ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् ।उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः ॥ १७ ॥

Segmented

ददर्श च अविदूरे ऽस्य मातरम् शोक-कर्शिताम् उलूप्या सह तिष्ठन्तीम् ततो ऽपृच्छद् धनंजयः

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
अविदूरे अविदूर pos=n,g=n,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part
उलूप्या उलूपी pos=n,g=f,c=3,n=s
सह सह pos=i
तिष्ठन्तीम् स्था pos=va,g=f,c=2,n=s,f=part
ततो ततस् pos=i
ऽपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s