Original

उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः ।बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ॥ १६ ॥

Segmented

उत्थाय तु महा-बाहुः पर्याश्वस्तो धनंजयः बभ्रुवाहनम् आलिङ्ग्य समाजिघ्रत मूर्धनि

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पर्याश्वस्तो पर्याश्वस् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
बभ्रुवाहनम् बभ्रुवाहन pos=n,g=m,c=2,n=s
आलिङ्ग्य आलिङ्गय् pos=vi
समाजिघ्रत समाघ्रा pos=v,p=3,n=s,l=lan
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s