Original

अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः ।साधु साध्विति चाकाशे बभूव सुमहान्स्वनः ॥ १५ ॥

Segmented

अनाहता दुन्दुभयः प्रणेदुः मेघ-निस्वनाः साधु साधु इति च आकाशे बभूव सु महान् स्वनः

Analysis

Word Lemma Parse
अनाहता अनाहत pos=a,g=m,c=1,n=p
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
मेघ मेघ pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
स्वनः स्वन pos=n,g=m,c=1,n=s