Original

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो ।दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ॥ १४ ॥

Segmented

उत्थिते पुरुष-व्याघ्रे पुनः लक्ष्मीवति प्रभो दिव्याः सुमनसः पुण्या ववृषे पाकशासनः

Analysis

Word Lemma Parse
उत्थिते उत्था pos=va,g=m,c=7,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
लक्ष्मीवति लक्ष्मीवत् pos=a,g=m,c=7,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
दिव्याः दिव्य pos=a,g=f,c=2,n=p
सुमनसः सुमनस् pos=n,g=f,c=2,n=p
पुण्या पुण्य pos=a,g=f,c=2,n=p
ववृषे वृष् pos=v,p=3,n=s,l=lit
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s