Original

तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः ।सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ॥ १२ ॥

Segmented

तस्मिन् न्यस्ते मणौ वीर जिष्णुः उज्जीवितः प्रभुः सुप्त-उत्थितः इव उत्तस्थौ मृष्ट-लोहित-लोचनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
न्यस्ते न्यस् pos=va,g=m,c=7,n=s,f=part
मणौ मणि pos=n,g=m,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
उज्जीवितः उज्जीवय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सुप्त स्वप् pos=va,comp=y,f=part
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उत्तस्थौ उत्था pos=v,p=3,n=s,l=lit
मृष्ट मृज् pos=va,comp=y,f=part
लोहित लोहित pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s