Original

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा ।पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ॥ ११ ॥

Segmented

इति उक्तवान् स्थापयामास तस्य उरसि मणिम् तदा पार्थस्य अमित-तेजाः स पितुः स्नेहाद् अपाप-कृत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
तदा तदा pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
अपाप अपाप pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s