Original

एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो ।संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ॥ १० ॥

Segmented

एतम् अस्य उरसि त्वम् तु स्थापयस्व पितुः प्रभो संजीवितम् पुनः पुत्र ततो द्रष्टासि पाण्डवम्

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
स्थापयस्व स्थापय् pos=v,p=2,n=s,l=lot
पितुः पितृ pos=n,g=m,c=6,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
संजीवितम् संजीवय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
ततो ततस् pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s