Original

वैशंपायन उवाच ।प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा ।पितृशोकसमाविष्टे सह मात्रा परंतप ॥ १ ॥

Segmented

वैशंपायन उवाच प्राय-उपविष्टे नृपतौ मणिपूर-ईश्वरे तदा पितृ-शोक-समाविष्टे सह मात्रा परंतप

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राय प्राय pos=n,comp=y
उपविष्टे उपविश् pos=va,g=m,c=7,n=s,f=part
नृपतौ नृपति pos=n,g=m,c=7,n=s
मणिपूर मणिपूर pos=n,comp=y
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
तदा तदा pos=i
पितृ पितृ pos=n,comp=y
शोक शोक pos=n,comp=y
समाविष्टे समाविश् pos=va,g=m,c=7,n=s,f=part
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s