Original

ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः ।कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ॥ ९ ॥

Segmented

ब्राह्मणाः कुरु-मुख्यस्य प्रयुक्ता हय-सारिनः कुर्वन्तु शान्तिकाम् तु अद्य रणे यो ऽयम् मया हतः

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
प्रयुक्ता प्रयुज् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
सारिनः सारिन् pos=a,g=m,c=6,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
शान्तिकाम् शान्तिक pos=a,g=f,c=2,n=s
तु तु pos=i
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part