Original

अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि ।व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ॥ ७ ॥

Segmented

अहो धिक् कुरु-वीरस्य हि उरः-स्थम् काञ्चनम् भुवि व्यपविद्धम् हतस्य इह मया पुत्रेण पश्यत

Analysis

Word Lemma Parse
अहो अहो pos=i
धिक् धिक् pos=i
कुरु कुरु pos=n,comp=y
वीरस्य वीर pos=n,g=m,c=6,n=s
हि हि pos=i
उरः उरस् pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
व्यपविद्धम् व्यपव्यध् pos=va,g=n,c=2,n=s,f=part
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
मया मद् pos=n,g=,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot