Original

अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते ।व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥ ५ ॥

Segmented

अहो ऽस्या हृदयम् देव्या दृढम् यत् न विदीर्यते व्यूढ-उरस्कम् महा-बाहुम् प्रेक्षन्त्या निहतम् पतिम्

Analysis

Word Lemma Parse
अहो अहो pos=i
ऽस्या इदम् pos=n,g=f,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
देव्या देवी pos=n,g=f,c=6,n=s
दृढम् दृढ pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कम् उरस्क pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
प्रेक्षन्त्या प्रेक्ष् pos=va,g=f,c=6,n=s,f=part
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s