Original

निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् ।मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत ॥ ४ ॥

Segmented

निहन्तारम् रणे ऽरीणाम् सर्व-शस्त्रभृताम् वरम् मया विनिहतम् संख्ये प्रेक्षते दुर्मरम् बत

Analysis

Word Lemma Parse
निहन्तारम् निहन्तृ pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रेक्षते प्रेक्ष् pos=v,p=3,n=s,l=lat
दुर्मरम् दुर्मर pos=a,g=m,c=2,n=s
बत बत pos=i