Original

इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः ।उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥ २२ ॥

Segmented

इति एवम् उक्त्वा नृपते धनञ्जय-सुतः नृपः उपस्पृश्य अभवत् तूष्णीम् प्राय-उपेतः महामतिः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
नृपते नृपति pos=n,g=m,c=8,n=s
धनञ्जय धनंजय pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
उपस्पृश्य उपस्पृश् pos=vi
अभवत् भू pos=v,p=3,n=s,l=lan
तूष्णीम् तूष्णीम् pos=i
प्राय प्राय pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
महामतिः महामति pos=a,g=m,c=1,n=s