Original

एष ह्येको महातेजाः पाण्डुपुत्रो धनंजयः ।पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥ २१ ॥

Segmented

एष हि एकः महा-तेजाः पाण्डु-पुत्रः धनंजयः पिता च मम धर्म-आत्मा तस्य मे निष्कृतिः कुतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
कुतः कुतस् pos=i