Original

वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते ।पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ॥ २० ॥

Segmented

वीरम् हि क्षत्रियम् हत्वा गो शतेन प्रमुच्यते पितरम् तु निहत्य एवम् दुस्तरा निष्कृतिः मया

Analysis

Word Lemma Parse
वीरम् वीर pos=n,g=m,c=2,n=s
हि हि pos=i
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
गो गो pos=i
शतेन शत pos=n,g=n,c=3,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
पितरम् पितृ pos=n,g=m,c=2,n=s
तु तु pos=i
निहत्य निहन् pos=vi
एवम् एवम् pos=i
दुस्तरा दुस्तर pos=a,g=f,c=1,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s