Original

ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः ।मातरं तामथालोक्य रणभूमावथाब्रवीत् ॥ २ ॥

Segmented

ततः संज्ञाम् पुनः लब्ध्वा स राजा बभ्रुवाहनः मातरम् ताम् अथ आलोक्य रण-भूमौ अथ अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
लब्ध्वा लभ् pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अथ अथ pos=i
आलोक्य आलोकय् pos=vi
रण रण pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan