Original

न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् ।नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥ १९ ॥

Segmented

न हि मे पितरम् हत्वा निष्कृतिः विद्यते क्वचित् नरकम् प्रतिपत्स्यामि ध्रुवम् गुरु-वध-अर्दितः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
नरकम् नरक pos=n,g=n,c=2,n=s
प्रतिपत्स्यामि प्रतिपद् pos=v,p=1,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i
गुरु गुरु pos=n,comp=y
वध वध pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part