Original

यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः ।अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥ १८ ॥

Segmented

यदि न उत्तिष्ठति जयः पिता मे भरत-ऋषभः अस्मिन्न् एव रण-उद्देशे शोषयिष्ये कलेवरम्

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
उत्तिष्ठति उत्था pos=v,p=3,n=s,l=lat
जयः जय pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
एव एव pos=i
रण रण pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
शोषयिष्ये शोषय् pos=v,p=1,n=s,l=lrt
कलेवरम् कलेवर pos=n,g=n,c=2,n=s