Original

शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च ।त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥ १७ ॥

Segmented

शृण्वन्तु सर्व-भूतानि स्थावराणि चराणि च त्वम् च मातः यथा सत्यम् ब्रवीमि भुजग-उत्तमे

Analysis

Word Lemma Parse
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
मातः मातृ pos=n,g=f,c=8,n=s
यथा यथा pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
भुजग भुजग pos=n,comp=y
उत्तमे उत्तम pos=a,g=f,c=8,n=s