Original

इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः ।उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥ १६ ॥

Segmented

इति उक्त्वा स तदा राजा दुःख-शोक-समाहतः उपस्पृश्य महा-राज दुःखाद् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
उपस्पृश्य उपस्पृश् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan