Original

सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् ।न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ॥ १४ ॥

Segmented

सो ऽहम् अपि अद्य यास्यामि गतिम् पितृ-निषेविताम् न शक्नोमि आत्मना आत्मानम् अहम् धारयितुम् शुभे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अद्य अद्य pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
गतिम् गति pos=n,g=f,c=2,n=s
पितृ पितृ pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
धारयितुम् धारय् pos=vi
शुभे शुभ pos=a,g=f,c=8,n=s