Original

पश्य नागोत्तमसुते भर्तारं निहतं मया ।कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥ १३ ॥

Segmented

पश्य नाग-उत्तम-सुते भर्तारम् निहतम् मया कृतम् प्रियम् मया ते ऽद्य निहत्य समरे ऽर्जुनम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
नाग नाग pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
सुते सुता pos=n,g=f,c=8,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s