Original

शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे ।प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ॥ १२ ॥

Segmented

शिरः-कपाले च अस्य एव भुञ्जतः पितुः अद्य मे प्रायश्चित्तम् हि न अस्ति अन्यत् हत्वा अद्य पितरम् मम

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,comp=y
कपाले कपाल pos=n,g=m,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
एव एव pos=i
भुञ्जतः भुज् pos=va,g=m,c=6,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
हि हि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्यत् अन्य pos=n,g=n,c=1,n=s
हत्वा हन् pos=vi
अद्य अद्य pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s